कितवीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कितवीयः
कितवीयौ
कितवीयाः
ಸಂಬೋಧನ
कितवीय
कितवीयौ
कितवीयाः
ದ್ವಿತೀಯಾ
कितवीयम्
कितवीयौ
कितवीयान्
ತೃತೀಯಾ
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
ಚತುರ್ಥೀ
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
ಪಂಚಮೀ
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
ಷಷ್ಠೀ
कितवीयस्य
कितवीययोः
कितवीयानाम्
ಸಪ್ತಮೀ
कितवीये
कितवीययोः
कितवीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कितवीयः
कितवीयौ
कितवीयाः
ಸಂಬೋಧನ
कितवीय
कितवीयौ
कितवीयाः
ದ್ವಿತೀಯಾ
कितवीयम्
कितवीयौ
कितवीयान्
ತೃತೀಯಾ
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
ಚತುರ್ಥೀ
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
ಪಂಚಮೀ
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
ಷಷ್ಠೀ
कितवीयस्य
कितवीययोः
कितवीयानाम्
ಸಪ್ತಮೀ
कितवीये
कितवीययोः
कितवीयेषु


ಇತರರು