कितवीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कितवीयः
कितवीयौ
कितवीयाः
ସମ୍ବୋଧନ
कितवीय
कितवीयौ
कितवीयाः
ଦ୍ୱିତୀୟା
कितवीयम्
कितवीयौ
कितवीयान्
ତୃତୀୟା
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
ଚତୁର୍ଥୀ
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
ପଞ୍ଚମୀ
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
ଷଷ୍ଠୀ
कितवीयस्य
कितवीययोः
कितवीयानाम्
ସପ୍ତମୀ
कितवीये
कितवीययोः
कितवीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कितवीयः
कितवीयौ
कितवीयाः
ସମ୍ବୋଧନ
कितवीय
कितवीयौ
कितवीयाः
ଦ୍ୱିତୀୟା
कितवीयम्
कितवीयौ
कितवीयान्
ତୃତୀୟା
कितवीयेन
कितवीयाभ्याम्
कितवीयैः
ଚତୁର୍ଥୀ
कितवीयाय
कितवीयाभ्याम्
कितवीयेभ्यः
ପଞ୍ଚମୀ
कितवीयात् / कितवीयाद्
कितवीयाभ्याम्
कितवीयेभ्यः
ଷଷ୍ଠୀ
कितवीयस्य
कितवीययोः
कितवीयानाम्
ସପ୍ତମୀ
कितवीये
कितवीययोः
कितवीयेषु


ଅନ୍ୟ