किंवत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
किंवान्
किंवन्तौ
किंवन्तः
ಸಂಬೋಧನ
किंवन्
किंवन्तौ
किंवन्तः
ದ್ವಿತೀಯಾ
किंवन्तम्
किंवन्तौ
किंवतः
ತೃತೀಯಾ
किंवता
किंवद्भ्याम्
किंवद्भिः
ಚತುರ್ಥೀ
किंवते
किंवद्भ्याम्
किंवद्भ्यः
ಪಂಚಮೀ
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
ಷಷ್ಠೀ
किंवतः
किंवतोः
किंवताम्
ಸಪ್ತಮೀ
किंवति
किंवतोः
किंवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
किंवान्
किंवन्तौ
किंवन्तः
ಸಂಬೋಧನ
किंवन्
किंवन्तौ
किंवन्तः
ದ್ವಿತೀಯಾ
किंवन्तम्
किंवन्तौ
किंवतः
ತೃತೀಯಾ
किंवता
किंवद्भ्याम्
किंवद्भिः
ಚತುರ್ಥೀ
किंवते
किंवद्भ्याम्
किंवद्भ्यः
ಪಂಚಮೀ
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
ಷಷ್ಠೀ
किंवतः
किंवतोः
किंवताम्
ಸಪ್ತಮೀ
किंवति
किंवतोः
किंवत्सु


ಇತರರು