किंवत् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
किंवान्
किंवन्तौ
किंवन्तः
संबोधन
किंवन्
किंवन्तौ
किंवन्तः
द्वितीया
किंवन्तम्
किंवन्तौ
किंवतः
तृतीया
किंवता
किंवद्भ्याम्
किंवद्भिः
चतुर्थी
किंवते
किंवद्भ्याम्
किंवद्भ्यः
पंचमी
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
षष्ठी
किंवतः
किंवतोः
किंवताम्
सप्तमी
किंवति
किंवतोः
किंवत्सु
 
एक
द्वि
अनेक
प्रथमा
किंवान्
किंवन्तौ
किंवन्तः
सम्बोधन
किंवन्
किंवन्तौ
किंवन्तः
द्वितीया
किंवन्तम्
किंवन्तौ
किंवतः
तृतीया
किंवता
किंवद्भ्याम्
किंवद्भिः
चतुर्थी
किंवते
किंवद्भ्याम्
किंवद्भ्यः
पञ्चमी
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
षष्ठी
किंवतः
किंवतोः
किंवताम्
सप्तमी
किंवति
किंवतोः
किंवत्सु


इतर