कासितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कासितव्यः
कासितव्यौ
कासितव्याः
ಸಂಬೋಧನ
कासितव्य
कासितव्यौ
कासितव्याः
ದ್ವಿತೀಯಾ
कासितव्यम्
कासितव्यौ
कासितव्यान्
ತೃತೀಯಾ
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
ಚತುರ್ಥೀ
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
ಪಂಚಮೀ
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ಷಷ್ಠೀ
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
ಸಪ್ತಮೀ
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कासितव्यः
कासितव्यौ
कासितव्याः
ಸಂಬೋಧನ
कासितव्य
कासितव्यौ
कासितव्याः
ದ್ವಿತೀಯಾ
कासितव्यम्
कासितव्यौ
कासितव्यान्
ತೃತೀಯಾ
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
ಚತುರ್ಥೀ
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
ಪಂಚಮೀ
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
ಷಷ್ಠೀ
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
ಸಪ್ತಮೀ
कासितव्ये
कासितव्ययोः
कासितव्येषु


ಇತರರು