कासित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कासितः
कासितौ
कासिताः
ಸಂಬೋಧನ
कासित
कासितौ
कासिताः
ದ್ವಿತೀಯಾ
कासितम्
कासितौ
कासितान्
ತೃತೀಯಾ
कासितेन
कासिताभ्याम्
कासितैः
ಚತುರ್ಥೀ
कासिताय
कासिताभ्याम्
कासितेभ्यः
ಪಂಚಮೀ
कासितात् / कासिताद्
कासिताभ्याम्
कासितेभ्यः
ಷಷ್ಠೀ
कासितस्य
कासितयोः
कासितानाम्
ಸಪ್ತಮೀ
कासिते
कासितयोः
कासितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कासितः
कासितौ
कासिताः
ಸಂಬೋಧನ
कासित
कासितौ
कासिताः
ದ್ವಿತೀಯಾ
कासितम्
कासितौ
कासितान्
ತೃತೀಯಾ
कासितेन
कासिताभ्याम्
कासितैः
ಚತುರ್ಥೀ
कासिताय
कासिताभ्याम्
कासितेभ्यः
ಪಂಚಮೀ
कासितात् / कासिताद्
कासिताभ्याम्
कासितेभ्यः
ಷಷ್ಠೀ
कासितस्य
कासितयोः
कासितानाम्
ಸಪ್ತಮೀ
कासिते
कासितयोः
कासितेषु


ಇತರರು