कासमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कासमानः
कासमानौ
कासमानाः
ಸಂಬೋಧನ
कासमान
कासमानौ
कासमानाः
ದ್ವಿತೀಯಾ
कासमानम्
कासमानौ
कासमानान्
ತೃತೀಯಾ
कासमानेन
कासमानाभ्याम्
कासमानैः
ಚತುರ್ಥೀ
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
ಪಂಚಮೀ
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
ಷಷ್ಠೀ
कासमानस्य
कासमानयोः
कासमानानाम्
ಸಪ್ತಮೀ
कासमाने
कासमानयोः
कासमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कासमानः
कासमानौ
कासमानाः
ಸಂಬೋಧನ
कासमान
कासमानौ
कासमानाः
ದ್ವಿತೀಯಾ
कासमानम्
कासमानौ
कासमानान्
ತೃತೀಯಾ
कासमानेन
कासमानाभ्याम्
कासमानैः
ಚತುರ್ಥೀ
कासमानाय
कासमानाभ्याम्
कासमानेभ्यः
ಪಂಚಮೀ
कासमानात् / कासमानाद्
कासमानाभ्याम्
कासमानेभ्यः
ಷಷ್ಠೀ
कासमानस्य
कासमानयोः
कासमानानाम्
ಸಪ್ತಮೀ
कासमाने
कासमानयोः
कासमानेषु


ಇತರರು