काशित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काशितः
काशितौ
काशिताः
ಸಂಬೋಧನ
काशित
काशितौ
काशिताः
ದ್ವಿತೀಯಾ
काशितम्
काशितौ
काशितान्
ತೃತೀಯಾ
काशितेन
काशिताभ्याम्
काशितैः
ಚತುರ್ಥೀ
काशिताय
काशिताभ्याम्
काशितेभ्यः
ಪಂಚಮೀ
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
ಷಷ್ಠೀ
काशितस्य
काशितयोः
काशितानाम्
ಸಪ್ತಮೀ
काशिते
काशितयोः
काशितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काशितः
काशितौ
काशिताः
ಸಂಬೋಧನ
काशित
काशितौ
काशिताः
ದ್ವಿತೀಯಾ
काशितम्
काशितौ
काशितान्
ತೃತೀಯಾ
काशितेन
काशिताभ्याम्
काशितैः
ಚತುರ್ಥೀ
काशिताय
काशिताभ्याम्
काशितेभ्यः
ಪಂಚಮೀ
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
ಷಷ್ಠೀ
काशितस्य
काशितयोः
काशितानाम्
ಸಪ್ತಮೀ
काशिते
काशितयोः
काशितेषु


ಇತರರು