कालिङ्ग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
ಸಂಬೋಧನ
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ದ್ವಿತೀಯಾ
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
ತೃತೀಯಾ
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ಚತುರ್ಥೀ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ಪಂಚಮೀ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ಷಷ್ಠೀ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
ಸಪ್ತಮೀ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
ಸಂಬೋಧನ
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ದ್ವಿತೀಯಾ
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
ತೃತೀಯಾ
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ಚತುರ್ಥೀ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ಪಂಚಮೀ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ಷಷ್ಠೀ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
ಸಪ್ತಮೀ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु