कालिङ्ग ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
ସମ୍ବୋଧନ
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ଦ୍ୱିତୀୟା
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
ତୃତୀୟା
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ଚତୁର୍ଥୀ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ପଞ୍ଚମୀ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ଷଷ୍ଠୀ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
ସପ୍ତମୀ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
ସମ୍ବୋଧନ
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
ଦ୍ୱିତୀୟା
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
ତୃତୀୟା
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
ଚତୁର୍ଥୀ
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ପଞ୍ଚମୀ
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
ଷଷ୍ଠୀ
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
ସପ୍ତମୀ
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु