कालरात्री ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कालरात्री
कालरात्र्यौ
कालरात्र्यः
ಸಂಬೋಧನ
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ದ್ವಿತೀಯಾ
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
ತೃತೀಯಾ
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ಚತುರ್ಥೀ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
ಪಂಚಮೀ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ಷಷ್ಠೀ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
ಸಪ್ತಮೀ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कालरात्री
कालरात्र्यौ
कालरात्र्यः
ಸಂಬೋಧನ
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ದ್ವಿತೀಯಾ
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
ತೃತೀಯಾ
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ಚತುರ್ಥೀ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
ಪಂಚಮೀ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ಷಷ್ಠೀ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
ಸಪ್ತಮೀ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु