कालरात्री ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कालरात्री
कालरात्र्यौ
कालरात्र्यः
ସମ୍ବୋଧନ
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ଦ୍ୱିତୀୟା
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
ତୃତୀୟା
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ଚତୁର୍ଥୀ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
ପଞ୍ଚମୀ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ଷଷ୍ଠୀ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
ସପ୍ତମୀ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कालरात्री
कालरात्र्यौ
कालरात्र्यः
ସମ୍ବୋଧନ
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
ଦ୍ୱିତୀୟା
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
ତୃତୀୟା
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
ଚତୁର୍ଥୀ
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
ପଞ୍ଚମୀ
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
ଷଷ୍ଠୀ
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
ସପ୍ତମୀ
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु