कार्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कार्यम्
कार्ये
कार्याणि
ସମ୍ବୋଧନ
कार्य
कार्ये
कार्याणि
ଦ୍ୱିତୀୟା
कार्यम्
कार्ये
कार्याणि
ତୃତୀୟା
कार्येण
कार्याभ्याम्
कार्यैः
ଚତୁର୍ଥୀ
कार्याय
कार्याभ्याम्
कार्येभ्यः
ପଞ୍ଚମୀ
कार्यात् / कार्याद्
कार्याभ्याम्
कार्येभ्यः
ଷଷ୍ଠୀ
कार्यस्य
कार्ययोः
कार्याणाम्
ସପ୍ତମୀ
कार्ये
कार्ययोः
कार्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कार्यम्
कार्ये
कार्याणि
ସମ୍ବୋଧନ
कार्य
कार्ये
कार्याणि
ଦ୍ୱିତୀୟା
कार्यम्
कार्ये
कार्याणि
ତୃତୀୟା
कार्येण
कार्याभ्याम्
कार्यैः
ଚତୁର୍ଥୀ
कार्याय
कार्याभ्याम्
कार्येभ्यः
ପଞ୍ଚମୀ
कार्यात् / कार्याद्
कार्याभ्याम्
कार्येभ्यः
ଷଷ୍ଠୀ
कार्यस्य
कार्ययोः
कार्याणाम्
ସପ୍ତମୀ
कार्ये
कार्ययोः
कार्येषु


ଅନ୍ୟ