कार्तिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कार्तिकः
कार्तिकौ
कार्तिकाः
ಸಂಬೋಧನ
कार्तिक
कार्तिकौ
कार्तिकाः
ದ್ವಿತೀಯಾ
कार्तिकम्
कार्तिकौ
कार्तिकान्
ತೃತೀಯಾ
कार्तिकेन
कार्तिकाभ्याम्
कार्तिकैः
ಚತುರ್ಥೀ
कार्तिकाय
कार्तिकाभ्याम्
कार्तिकेभ्यः
ಪಂಚಮೀ
कार्तिकात् / कार्तिकाद्
कार्तिकाभ्याम्
कार्तिकेभ्यः
ಷಷ್ಠೀ
कार्तिकस्य
कार्तिकयोः
कार्तिकानाम्
ಸಪ್ತಮೀ
कार्तिके
कार्तिकयोः
कार्तिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कार्तिकः
कार्तिकौ
कार्तिकाः
ಸಂಬೋಧನ
कार्तिक
कार्तिकौ
कार्तिकाः
ದ್ವಿತೀಯಾ
कार्तिकम्
कार्तिकौ
कार्तिकान्
ತೃತೀಯಾ
कार्तिकेन
कार्तिकाभ्याम्
कार्तिकैः
ಚತುರ್ಥೀ
कार्तिकाय
कार्तिकाभ्याम्
कार्तिकेभ्यः
ಪಂಚಮೀ
कार्तिकात् / कार्तिकाद्
कार्तिकाभ्याम्
कार्तिकेभ्यः
ಷಷ್ಠೀ
कार्तिकस्य
कार्तिकयोः
कार्तिकानाम्
ಸಪ್ತಮೀ
कार्तिके
कार्तिकयोः
कार्तिकेषु


ಇತರರು