कार्तिक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कार्तिकः
कार्तिकौ
कार्तिकाः
संबोधन
कार्तिक
कार्तिकौ
कार्तिकाः
द्वितीया
कार्तिकम्
कार्तिकौ
कार्तिकान्
तृतीया
कार्तिकेन
कार्तिकाभ्याम्
कार्तिकैः
चतुर्थी
कार्तिकाय
कार्तिकाभ्याम्
कार्तिकेभ्यः
पंचमी
कार्तिकात् / कार्तिकाद्
कार्तिकाभ्याम्
कार्तिकेभ्यः
षष्ठी
कार्तिकस्य
कार्तिकयोः
कार्तिकानाम्
सप्तमी
कार्तिके
कार्तिकयोः
कार्तिकेषु
 
एक
द्वि
अनेक
प्रथमा
कार्तिकः
कार्तिकौ
कार्तिकाः
सम्बोधन
कार्तिक
कार्तिकौ
कार्तिकाः
द्वितीया
कार्तिकम्
कार्तिकौ
कार्तिकान्
तृतीया
कार्तिकेन
कार्तिकाभ्याम्
कार्तिकैः
चतुर्थी
कार्तिकाय
कार्तिकाभ्याम्
कार्तिकेभ्यः
पञ्चमी
कार्तिकात् / कार्तिकाद्
कार्तिकाभ्याम्
कार्तिकेभ्यः
षष्ठी
कार्तिकस्य
कार्तिकयोः
कार्तिकानाम्
सप्तमी
कार्तिके
कार्तिकयोः
कार्तिकेषु


इतर