कार्कटेलव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
ಸಂಬೋಧನ
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
ದ್ವಿತೀಯಾ
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
ತೃತೀಯಾ
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
ಚತುರ್ಥೀ
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ಪಂಚಮೀ
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ಷಷ್ಠೀ
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
ಸಪ್ತಮೀ
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
ಸಂಬೋಧನ
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
ದ್ವಿತೀಯಾ
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
ತೃತೀಯಾ
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
ಚತುರ್ಥೀ
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ಪಂಚಮೀ
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ಷಷ್ಠೀ
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
ಸಪ್ತಮೀ
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु


ಇತರರು