कार्कटेलव ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
ସମ୍ବୋଧନ
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
ଦ୍ୱିତୀୟା
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
ତୃତୀୟା
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
ଚତୁର୍ଥୀ
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ପଞ୍ଚମୀ
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ଷଷ୍ଠୀ
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
ସପ୍ତମୀ
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
ସମ୍ବୋଧନ
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
ଦ୍ୱିତୀୟା
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
ତୃତୀୟା
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
ଚତୁର୍ଥୀ
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ପଞ୍ଚମୀ
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
ଷଷ୍ଠୀ
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
ସପ୍ତମୀ
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु


ଅନ୍ୟ