कार्कटेलव विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
संबोधन
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
द्वितीया
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
तृतीया
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
चतुर्थी
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
पंचमी
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
षष्ठी
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
सप्तमी
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु
 
एक
द्वि
अनेक
प्रथमा
कार्कटेलवः
कार्कटेलवौ
कार्कटेलवाः
सम्बोधन
कार्कटेलव
कार्कटेलवौ
कार्कटेलवाः
द्वितीया
कार्कटेलवम्
कार्कटेलवौ
कार्कटेलवान्
तृतीया
कार्कटेलवेन
कार्कटेलवाभ्याम्
कार्कटेलवैः
चतुर्थी
कार्कटेलवाय
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
पञ्चमी
कार्कटेलवात् / कार्कटेलवाद्
कार्कटेलवाभ्याम्
कार्कटेलवेभ्यः
षष्ठी
कार्कटेलवस्य
कार्कटेलवयोः
कार्कटेलवानाम्
सप्तमी
कार्कटेलवे
कार्कटेलवयोः
कार्कटेलवेषु


इतर