कारागार ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कारागारम्
कारागारे
कारागाराणि
ಸಂಬೋಧನ
कारागार
कारागारे
कारागाराणि
ದ್ವಿತೀಯಾ
कारागारम्
कारागारे
कारागाराणि
ತೃತೀಯಾ
कारागारेण
कारागाराभ्याम्
कारागारैः
ಚತುರ್ಥೀ
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
ಪಂಚಮೀ
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
ಷಷ್ಠೀ
कारागारस्य
कारागारयोः
कारागाराणाम्
ಸಪ್ತಮೀ
कारागारे
कारागारयोः
कारागारेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कारागारम्
कारागारे
कारागाराणि
ಸಂಬೋಧನ
कारागार
कारागारे
कारागाराणि
ದ್ವಿತೀಯಾ
कारागारम्
कारागारे
कारागाराणि
ತೃತೀಯಾ
कारागारेण
कारागाराभ्याम्
कारागारैः
ಚತುರ್ಥೀ
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
ಪಂಚಮೀ
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
ಷಷ್ಠೀ
कारागारस्य
कारागारयोः
कारागाराणाम्
ಸಪ್ತಮೀ
कारागारे
कारागारयोः
कारागारेषु