कारागार विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कारागारम्
कारागारे
कारागाराणि
संबोधन
कारागार
कारागारे
कारागाराणि
द्वितीया
कारागारम्
कारागारे
कारागाराणि
तृतीया
कारागारेण
कारागाराभ्याम्
कारागारैः
चतुर्थी
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
पंचमी
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
षष्ठी
कारागारस्य
कारागारयोः
कारागाराणाम्
सप्तमी
कारागारे
कारागारयोः
कारागारेषु
 
एक
द्वि
अनेक
प्रथमा
कारागारम्
कारागारे
कारागाराणि
सम्बोधन
कारागार
कारागारे
कारागाराणि
द्वितीया
कारागारम्
कारागारे
कारागाराणि
तृतीया
कारागारेण
कारागाराभ्याम्
कारागारैः
चतुर्थी
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
पञ्चमी
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
षष्ठी
कारागारस्य
कारागारयोः
कारागाराणाम्
सप्तमी
कारागारे
कारागारयोः
कारागारेषु