कारवीरेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
ಸಂಬೋಧನ
कारवीरेय
कारवीरेयौ
कारवीरेयाः
ದ್ವಿತೀಯಾ
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
ತೃತೀಯಾ
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
ಚತುರ್ಥೀ
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ಪಂಚಮೀ
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ಷಷ್ಠೀ
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
ಸಪ್ತಮೀ
कारवीरेये
कारवीरेययोः
कारवीरेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
ಸಂಬೋಧನ
कारवीरेय
कारवीरेयौ
कारवीरेयाः
ದ್ವಿತೀಯಾ
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
ತೃತೀಯಾ
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
ಚತುರ್ಥೀ
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ಪಂಚಮೀ
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ಷಷ್ಠೀ
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
ಸಪ್ತಮೀ
कारवीरेये
कारवीरेययोः
कारवीरेयेषु


ಇತರರು