कारवीरेय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
ସମ୍ବୋଧନ
कारवीरेय
कारवीरेयौ
कारवीरेयाः
ଦ୍ୱିତୀୟା
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
ତୃତୀୟା
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
ଚତୁର୍ଥୀ
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ପଞ୍ଚମୀ
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ଷଷ୍ଠୀ
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
ସପ୍ତମୀ
कारवीरेये
कारवीरेययोः
कारवीरेयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कारवीरेयः
कारवीरेयौ
कारवीरेयाः
ସମ୍ବୋଧନ
कारवीरेय
कारवीरेयौ
कारवीरेयाः
ଦ୍ୱିତୀୟା
कारवीरेयम्
कारवीरेयौ
कारवीरेयान्
ତୃତୀୟା
कारवीरेयेण
कारवीरेयाभ्याम्
कारवीरेयैः
ଚତୁର୍ଥୀ
कारवीरेयाय
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ପଞ୍ଚମୀ
कारवीरेयात् / कारवीरेयाद्
कारवीरेयाभ्याम्
कारवीरेयेभ्यः
ଷଷ୍ଠୀ
कारवीरेयस्य
कारवीरेययोः
कारवीरेयाणाम्
ସପ୍ତମୀ
कारवीरेये
कारवीरेययोः
कारवीरेयेषु


ଅନ୍ୟ