कायत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कायन्
कायन्तौ
कायन्तः
ಸಂಬೋಧನ
कायन्
कायन्तौ
कायन्तः
ದ್ವಿತೀಯಾ
कायन्तम्
कायन्तौ
कायतः
ತೃತೀಯಾ
कायता
कायद्भ्याम्
कायद्भिः
ಚತುರ್ಥೀ
कायते
कायद्भ्याम्
कायद्भ्यः
ಪಂಚಮೀ
कायतः
कायद्भ्याम्
कायद्भ्यः
ಷಷ್ಠೀ
कायतः
कायतोः
कायताम्
ಸಪ್ತಮೀ
कायति
कायतोः
कायत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कायन्
कायन्तौ
कायन्तः
ಸಂಬೋಧನ
कायन्
कायन्तौ
कायन्तः
ದ್ವಿತೀಯಾ
कायन्तम्
कायन्तौ
कायतः
ತೃತೀಯಾ
कायता
कायद्भ्याम्
कायद्भिः
ಚತುರ್ಥೀ
कायते
कायद्भ्याम्
कायद्भ्यः
ಪಂಚಮೀ
कायतः
कायद्भ्याम्
कायद्भ्यः
ಷಷ್ಠೀ
कायतः
कायतोः
कायताम्
ಸಪ್ತಮೀ
कायति
कायतोः
कायत्सु


ಇತರರು