कायत् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कायन्
कायन्तौ
कायन्तः
संबोधन
कायन्
कायन्तौ
कायन्तः
द्वितीया
कायन्तम्
कायन्तौ
कायतः
तृतीया
कायता
कायद्भ्याम्
कायद्भिः
चतुर्थी
कायते
कायद्भ्याम्
कायद्भ्यः
पंचमी
कायतः
कायद्भ्याम्
कायद्भ्यः
षष्ठी
कायतः
कायतोः
कायताम्
सप्तमी
कायति
कायतोः
कायत्सु
 
एक
द्वि
अनेक
प्रथमा
कायन्
कायन्तौ
कायन्तः
सम्बोधन
कायन्
कायन्तौ
कायन्तः
द्वितीया
कायन्तम्
कायन्तौ
कायतः
तृतीया
कायता
कायद्भ्याम्
कायद्भिः
चतुर्थी
कायते
कायद्भ्याम्
कायद्भ्यः
पञ्चमी
कायतः
कायद्भ्याम्
कायद्भ्यः
षष्ठी
कायतः
कायतोः
कायताम्
सप्तमी
कायति
कायतोः
कायत्सु


इतर