कामि ಧಾತು ರೂಪ

कमुँ कान्तौ न मित् १९४९ - भ्वादिः - ಕರ್ತರಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ

 
 

ಲಟ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಿಟ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಟ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಟ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೋಟ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಙ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ವಿಧಿಲಿಙ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲುಙ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲೃಙ್ ಲಕಾರ

 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
 

ಲಟ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयते
कामयेते
कामयन्ते
ಮಧ್ಯಮ
कामयसे
कामयेथे
कामयध्वे
ಉತ್ತಮ್
कामये
कामयावहे
कामयामहे
 

ಲಿಟ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
ಮಧ್ಯಮ
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
ಉತ್ತಮ್
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
 

ಲುಟ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयिता / कमिता
कामयितारौ / कमितारौ
कामयितारः / कमितारः
ಮಧ್ಯಮ
कामयितासे / कमितासे
कामयितासाथे / कमितासाथे
कामयिताध्वे / कमिताध्वे
ಉತ್ತಮ್
कामयिताहे / कमिताहे
कामयितास्वहे / कमितास्वहे
कामयितास्महे / कमितास्महे
 

ಲೃಟ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयिष्यते / कमिष्यते
कामयिष्येते / कमिष्येते
कामयिष्यन्ते / कमिष्यन्ते
ಮಧ್ಯಮ
कामयिष्यसे / कमिष्यसे
कामयिष्येथे / कमिष्येथे
कामयिष्यध्वे / कमिष्यध्वे
ಉತ್ತಮ್
कामयिष्ये / कमिष्ये
कामयिष्यावहे / कमिष्यावहे
कामयिष्यामहे / कमिष्यामहे
 

ಲೋಟ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयताम्
कामयेताम्
कामयन्ताम्
ಮಧ್ಯಮ
कामयस्व
कामयेथाम्
कामयध्वम्
ಉತ್ತಮ್
कामयै
कामयावहै
कामयामहै
 

ಲಙ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अकामयत
अकामयेताम्
अकामयन्त
ಮಧ್ಯಮ
अकामयथाः
अकामयेथाम्
अकामयध्वम्
ಉತ್ತಮ್
अकामये
अकामयावहि
अकामयामहि
 

ವಿಧಿಲಿಙ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयेत
कामयेयाताम्
कामयेरन्
ಮಧ್ಯಮ
कामयेथाः
कामयेयाथाम्
कामयेध्वम्
ಉತ್ತಮ್
कामयेय
कामयेवहि
कामयेमहि
 

ಆಶೀರ್ಲಿಙ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
कामयिषीष्ट / कमिषीष्ट
कामयिषीयास्ताम् / कमिषीयास्ताम्
कामयिषीरन् / कमिषीरन्
ಮಧ್ಯಮ
कामयिषीष्ठाः / कमिषीष्ठाः
कामयिषीयास्थाम् / कमिषीयास्थाम्
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
ಉತ್ತಮ್
कामयिषीय / कमिषीय
कामयिषीवहि / कमिषीवहि
कामयिषीमहि / कमिषीमहि
 

ಲುಙ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अचीकमत / अचकमत
अचीकमेताम् / अचकमेताम्
अचीकमन्त / अचकमन्त
ಮಧ್ಯಮ
अचीकमथाः / अचकमथाः
अचीकमेथाम् / अचकमेथाम्
अचीकमध्वम् / अचकमध्वम्
ಉತ್ತಮ್
अचीकमे / अचकमे
अचीकमावहि / अचकमावहि
अचीकमामहि / अचकमामहि
 

ಲೃಙ್ ಲಕಾರ

 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अकामयिष्यत / अकमिष्यत
अकामयिष्येताम् / अकमिष्येताम्
अकामयिष्यन्त / अकमिष्यन्त
ಮಧ್ಯಮ
अकामयिष्यथाः / अकमिष्यथाः
अकामयिष्येथाम् / अकमिष्येथाम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
ಉತ್ತಮ್
अकामयिष्ये / अकमिष्ये
अकामयिष्यावहि / अकमिष्यावहि
अकामयिष्यामहि / अकमिष्यामहि