कामि धातुरूपे

कमुँ कान्तौ न मित् १९४९ - भ्वादिः - कर्तरि प्रयोग आत्मनेपद

 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
कामयते
कामयेते
कामयन्ते
मध्यम
कामयसे
कामयेथे
कामयध्वे
उत्तम
कामये
कामयावहे
कामयामहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
मध्यम
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
उत्तम
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
कामयिता / कमिता
कामयितारौ / कमितारौ
कामयितारः / कमितारः
मध्यम
कामयितासे / कमितासे
कामयितासाथे / कमितासाथे
कामयिताध्वे / कमिताध्वे
उत्तम
कामयिताहे / कमिताहे
कामयितास्वहे / कमितास्वहे
कामयितास्महे / कमितास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
कामयिष्यते / कमिष्यते
कामयिष्येते / कमिष्येते
कामयिष्यन्ते / कमिष्यन्ते
मध्यम
कामयिष्यसे / कमिष्यसे
कामयिष्येथे / कमिष्येथे
कामयिष्यध्वे / कमिष्यध्वे
उत्तम
कामयिष्ये / कमिष्ये
कामयिष्यावहे / कमिष्यावहे
कामयिष्यामहे / कमिष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
कामयताम्
कामयेताम्
कामयन्ताम्
मध्यम
कामयस्व
कामयेथाम्
कामयध्वम्
उत्तम
कामयै
कामयावहै
कामयामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
अकामयत
अकामयेताम्
अकामयन्त
मध्यम
अकामयथाः
अकामयेथाम्
अकामयध्वम्
उत्तम
अकामये
अकामयावहि
अकामयामहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
कामयेत
कामयेयाताम्
कामयेरन्
मध्यम
कामयेथाः
कामयेयाथाम्
कामयेध्वम्
उत्तम
कामयेय
कामयेवहि
कामयेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
कामयिषीष्ट / कमिषीष्ट
कामयिषीयास्ताम् / कमिषीयास्ताम्
कामयिषीरन् / कमिषीरन्
मध्यम
कामयिषीष्ठाः / कमिषीष्ठाः
कामयिषीयास्थाम् / कमिषीयास्थाम्
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
उत्तम
कामयिषीय / कमिषीय
कामयिषीवहि / कमिषीवहि
कामयिषीमहि / कमिषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
अचीकमत / अचकमत
अचीकमेताम् / अचकमेताम्
अचीकमन्त / अचकमन्त
मध्यम
अचीकमथाः / अचकमथाः
अचीकमेथाम् / अचकमेथाम्
अचीकमध्वम् / अचकमध्वम्
उत्तम
अचीकमे / अचकमे
अचीकमावहि / अचकमावहि
अचीकमामहि / अचकमामहि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
अकामयिष्यत / अकमिष्यत
अकामयिष्येताम् / अकमिष्येताम्
अकामयिष्यन्त / अकमिष्यन्त
मध्यम
अकामयिष्यथाः / अकमिष्यथाः
अकामयिष्येथाम् / अकमिष्येथाम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
उत्तम
अकामयिष्ये / अकमिष्ये
अकामयिष्यावहि / अकमिष्यावहि
अकामयिष्यामहि / अकमिष्यामहि