कामदुह् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
कामधुक् / कामधुग्
कामदुही
कामदुंहि
ସମ୍ବୋଧନ
कामधुक् / कामधुग्
कामदुही
कामदुंहि
ଦ୍ୱିତୀୟା
कामधुक् / कामधुग्
कामदुही
कामदुंहि
ତୃତୀୟା
कामदुहा
कामधुग्भ्याम्
कामधुग्भिः
ଚତୁର୍ଥୀ
कामदुहे
कामधुग्भ्याम्
कामधुग्भ्यः
ପଞ୍ଚମୀ
कामदुहः
कामधुग्भ्याम्
कामधुग्भ्यः
ଷଷ୍ଠୀ
कामदुहः
कामदुहोः
कामदुहाम्
ସପ୍ତମୀ
कामदुहि
कामदुहोः
कामधुक्षु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
कामधुक् / कामधुग्
कामदुही
कामदुंहि
ସମ୍ବୋଧନ
कामधुक् / कामधुग्
कामदुही
कामदुंहि
ଦ୍ୱିତୀୟା
कामधुक् / कामधुग्
कामदुही
कामदुंहि
ତୃତୀୟା
कामदुहा
कामधुग्भ्याम्
कामधुग्भिः
ଚତୁର୍ଥୀ
कामदुहे
कामधुग्भ्याम्
कामधुग्भ्यः
ପଞ୍ଚମୀ
कामदुहः
कामधुग्भ्याम्
कामधुग्भ्यः
ଷଷ୍ଠୀ
कामदुहः
कामदुहोः
कामदुहाम्
ସପ୍ତମୀ
कामदुहि
कामदुहोः
कामधुक्षु


ଅନ୍ୟ