कामक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कामकः
कामकौ
कामकाः
संबोधन
कामक
कामकौ
कामकाः
द्वितीया
कामकम्
कामकौ
कामकान्
तृतीया
कामकेन
कामकाभ्याम्
कामकैः
चतुर्थी
कामकाय
कामकाभ्याम्
कामकेभ्यः
पंचमी
कामकात् / कामकाद्
कामकाभ्याम्
कामकेभ्यः
षष्ठी
कामकस्य
कामकयोः
कामकानाम्
सप्तमी
कामके
कामकयोः
कामकेषु
 
एक
द्वि
अनेक
प्रथमा
कामकः
कामकौ
कामकाः
सम्बोधन
कामक
कामकौ
कामकाः
द्वितीया
कामकम्
कामकौ
कामकान्
तृतीया
कामकेन
कामकाभ्याम्
कामकैः
चतुर्थी
कामकाय
कामकाभ्याम्
कामकेभ्यः
पञ्चमी
कामकात् / कामकाद्
कामकाभ्याम्
कामकेभ्यः
षष्ठी
कामकस्य
कामकयोः
कामकानाम्
सप्तमी
कामके
कामकयोः
कामकेषु


इतर