काम विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कामः
कामौ
कामाः
संबोधन
काम
कामौ
कामाः
द्वितीया
कामम्
कामौ
कामान्
तृतीया
कामेन
कामाभ्याम्
कामैः
चतुर्थी
कामाय
कामाभ्याम्
कामेभ्यः
पंचमी
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
षष्ठी
कामस्य
कामयोः
कामानाम्
सप्तमी
कामे
कामयोः
कामेषु
 
एक
द्वि
अनेक
प्रथमा
कामः
कामौ
कामाः
सम्बोधन
काम
कामौ
कामाः
द्वितीया
कामम्
कामौ
कामान्
तृतीया
कामेन
कामाभ्याम्
कामैः
चतुर्थी
कामाय
कामाभ्याम्
कामेभ्यः
पञ्चमी
कामात् / कामाद्
कामाभ्याम्
कामेभ्यः
षष्ठी
कामस्य
कामयोः
कामानाम्
सप्तमी
कामे
कामयोः
कामेषु


इतर