कापिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कापिकः
कापिकौ
कापिकाः
ಸಂಬೋಧನ
कापिक
कापिकौ
कापिकाः
ದ್ವಿತೀಯಾ
कापिकम्
कापिकौ
कापिकान्
ತೃತೀಯಾ
कापिकेन
कापिकाभ्याम्
कापिकैः
ಚತುರ್ಥೀ
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
ಪಂಚಮೀ
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
ಷಷ್ಠೀ
कापिकस्य
कापिकयोः
कापिकानाम्
ಸಪ್ತಮೀ
कापिके
कापिकयोः
कापिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कापिकः
कापिकौ
कापिकाः
ಸಂಬೋಧನ
कापिक
कापिकौ
कापिकाः
ದ್ವಿತೀಯಾ
कापिकम्
कापिकौ
कापिकान्
ತೃತೀಯಾ
कापिकेन
कापिकाभ्याम्
कापिकैः
ಚತುರ್ಥೀ
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
ಪಂಚಮೀ
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
ಷಷ್ಠೀ
कापिकस्य
कापिकयोः
कापिकानाम्
ಸಪ್ತಮೀ
कापिके
कापिकयोः
कापिकेषु


ಇತರರು