कान्थिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कान्थिकः
कान्थिकौ
कान्थिकाः
ಸಂಬೋಧನ
कान्थिक
कान्थिकौ
कान्थिकाः
ದ್ವಿತೀಯಾ
कान्थिकम्
कान्थिकौ
कान्थिकान्
ತೃತೀಯಾ
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
ಚತುರ್ಥೀ
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
ಪಂಚಮೀ
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
ಷಷ್ಠೀ
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
ಸಪ್ತಮೀ
कान्थिके
कान्थिकयोः
कान्थिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कान्थिकः
कान्थिकौ
कान्थिकाः
ಸಂಬೋಧನ
कान्थिक
कान्थिकौ
कान्थिकाः
ದ್ವಿತೀಯಾ
कान्थिकम्
कान्थिकौ
कान्थिकान्
ತೃತೀಯಾ
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
ಚತುರ್ಥೀ
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
ಪಂಚಮೀ
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
ಷಷ್ಠೀ
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
ಸಪ್ತಮೀ
कान्थिके
कान्थिकयोः
कान्थिकेषु


ಇತರರು