कानीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कानीयः
कानीयौ
कानीयाः
ಸಂಬೋಧನ
कानीय
कानीयौ
कानीयाः
ದ್ವಿತೀಯಾ
कानीयम्
कानीयौ
कानीयान्
ತೃತೀಯಾ
कानीयेन
कानीयाभ्याम्
कानीयैः
ಚತುರ್ಥೀ
कानीयाय
कानीयाभ्याम्
कानीयेभ्यः
ಪಂಚಮೀ
कानीयात् / कानीयाद्
कानीयाभ्याम्
कानीयेभ्यः
ಷಷ್ಠೀ
कानीयस्य
कानीययोः
कानीयानाम्
ಸಪ್ತಮೀ
कानीये
कानीययोः
कानीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कानीयः
कानीयौ
कानीयाः
ಸಂಬೋಧನ
कानीय
कानीयौ
कानीयाः
ದ್ವಿತೀಯಾ
कानीयम्
कानीयौ
कानीयान्
ತೃತೀಯಾ
कानीयेन
कानीयाभ्याम्
कानीयैः
ಚತುರ್ಥೀ
कानीयाय
कानीयाभ्याम्
कानीयेभ्यः
ಪಂಚಮೀ
कानीयात् / कानीयाद्
कानीयाभ्याम्
कानीयेभ्यः
ಷಷ್ಠೀ
कानीयस्य
कानीययोः
कानीयानाम्
ಸಪ್ತಮೀ
कानीये
कानीययोः
कानीयेषु


ಇತರರು