काथिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काथिकः
काथिकौ
काथिकाः
ಸಂಬೋಧನ
काथिक
काथिकौ
काथिकाः
ದ್ವಿತೀಯಾ
काथिकम्
काथिकौ
काथिकान्
ತೃತೀಯಾ
काथिकेन
काथिकाभ्याम्
काथिकैः
ಚತುರ್ಥೀ
काथिकाय
काथिकाभ्याम्
काथिकेभ्यः
ಪಂಚಮೀ
काथिकात् / काथिकाद्
काथिकाभ्याम्
काथिकेभ्यः
ಷಷ್ಠೀ
काथिकस्य
काथिकयोः
काथिकानाम्
ಸಪ್ತಮೀ
काथिके
काथिकयोः
काथिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काथिकः
काथिकौ
काथिकाः
ಸಂಬೋಧನ
काथिक
काथिकौ
काथिकाः
ದ್ವಿತೀಯಾ
काथिकम्
काथिकौ
काथिकान्
ತೃತೀಯಾ
काथिकेन
काथिकाभ्याम्
काथिकैः
ಚತುರ್ಥೀ
काथिकाय
काथिकाभ्याम्
काथिकेभ्यः
ಪಂಚಮೀ
काथिकात् / काथिकाद्
काथिकाभ्याम्
काथिकेभ्यः
ಷಷ್ಠೀ
काथिकस्य
काथिकयोः
काथिकानाम्
ಸಪ್ತಮೀ
काथिके
काथिकयोः
काथिकेषु


ಇತರರು