काथनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काथनीयः
काथनीयौ
काथनीयाः
ಸಂಬೋಧನ
काथनीय
काथनीयौ
काथनीयाः
ದ್ವಿತೀಯಾ
काथनीयम्
काथनीयौ
काथनीयान्
ತೃತೀಯಾ
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
ಚತುರ್ಥೀ
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
ಪಂಚಮೀ
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
ಷಷ್ಠೀ
काथनीयस्य
काथनीययोः
काथनीयानाम्
ಸಪ್ತಮೀ
काथनीये
काथनीययोः
काथनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काथनीयः
काथनीयौ
काथनीयाः
ಸಂಬೋಧನ
काथनीय
काथनीयौ
काथनीयाः
ದ್ವಿತೀಯಾ
काथनीयम्
काथनीयौ
काथनीयान्
ತೃತೀಯಾ
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
ಚತುರ್ಥೀ
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
ಪಂಚಮೀ
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
ಷಷ್ಠೀ
काथनीयस्य
काथनीययोः
काथनीयानाम्
ಸಪ್ತಮೀ
काथनीये
काथनीययोः
काथनीयेषु


ಇತರರು