काथनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
काथनीयः
काथनीयौ
काथनीयाः
संबोधन
काथनीय
काथनीयौ
काथनीयाः
द्वितीया
काथनीयम्
काथनीयौ
काथनीयान्
तृतीया
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
चतुर्थी
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
पंचमी
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
षष्ठी
काथनीयस्य
काथनीययोः
काथनीयानाम्
सप्तमी
काथनीये
काथनीययोः
काथनीयेषु
 
एक
द्वि
अनेक
प्रथमा
काथनीयः
काथनीयौ
काथनीयाः
सम्बोधन
काथनीय
काथनीयौ
काथनीयाः
द्वितीया
काथनीयम्
काथनीयौ
काथनीयान्
तृतीया
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
चतुर्थी
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
पञ्चमी
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
षष्ठी
काथनीयस्य
काथनीययोः
काथनीयानाम्
सप्तमी
काथनीये
काथनीययोः
काथनीयेषु


इतर