काण्ड ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काण्डः
काण्डौ
काण्डाः
ಸಂಬೋಧನ
काण्ड
काण्डौ
काण्डाः
ದ್ವಿತೀಯಾ
काण्डम्
काण्डौ
काण्डान्
ತೃತೀಯಾ
काण्डेन
काण्डाभ्याम्
काण्डैः
ಚತುರ್ಥೀ
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
ಪಂಚಮೀ
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
ಷಷ್ಠೀ
काण्डस्य
काण्डयोः
काण्डानाम्
ಸಪ್ತಮೀ
काण्डे
काण्डयोः
काण्डेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काण्डः
काण्डौ
काण्डाः
ಸಂಬೋಧನ
काण्ड
काण्डौ
काण्डाः
ದ್ವಿತೀಯಾ
काण्डम्
काण्डौ
काण्डान्
ತೃತೀಯಾ
काण्डेन
काण्डाभ्याम्
काण्डैः
ಚತುರ್ಥೀ
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
ಪಂಚಮೀ
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
ಷಷ್ಠೀ
काण्डस्य
काण्डयोः
काण्डानाम्
ಸಪ್ತಮೀ
काण्डे
काण्डयोः
काण्डेषु


ಇತರರು