काणिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काणिता
काणिते
काणिताः
ಸಂಬೋಧನ
काणिते
काणिते
काणिताः
ದ್ವಿತೀಯಾ
काणिताम्
काणिते
काणिताः
ತೃತೀಯಾ
काणितया
काणिताभ्याम्
काणिताभिः
ಚತುರ್ಥೀ
काणितायै
काणिताभ्याम्
काणिताभ्यः
ಪಂಚಮೀ
काणितायाः
काणिताभ्याम्
काणिताभ्यः
ಷಷ್ಠೀ
काणितायाः
काणितयोः
काणितानाम्
ಸಪ್ತಮೀ
काणितायाम्
काणितयोः
काणितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काणिता
काणिते
काणिताः
ಸಂಬೋಧನ
काणिते
काणिते
काणिताः
ದ್ವಿತೀಯಾ
काणिताम्
काणिते
काणिताः
ತೃತೀಯಾ
काणितया
काणिताभ्याम्
काणिताभिः
ಚತುರ್ಥೀ
काणितायै
काणिताभ्याम्
काणिताभ्यः
ಪಂಚಮೀ
काणितायाः
काणिताभ्याम्
काणिताभ्यः
ಷಷ್ಠೀ
काणितायाः
काणितयोः
काणितानाम्
ಸಪ್ತಮೀ
काणितायाम्
काणितयोः
काणितासु


ಇತರರು