काणिता विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
काणिता
काणिते
काणिताः
संबोधन
काणिते
काणिते
काणिताः
द्वितीया
काणिताम्
काणिते
काणिताः
तृतीया
काणितया
काणिताभ्याम्
काणिताभिः
चतुर्थी
काणितायै
काणिताभ्याम्
काणिताभ्यः
पंचमी
काणितायाः
काणिताभ्याम्
काणिताभ्यः
षष्ठी
काणितायाः
काणितयोः
काणितानाम्
सप्तमी
काणितायाम्
काणितयोः
काणितासु
 
एक
द्वि
अनेक
प्रथमा
काणिता
काणिते
काणिताः
सम्बोधन
काणिते
काणिते
काणिताः
द्वितीया
काणिताम्
काणिते
काणिताः
तृतीया
काणितया
काणिताभ्याम्
काणिताभिः
चतुर्थी
काणितायै
काणिताभ्याम्
काणिताभ्यः
पञ्चमी
काणितायाः
काणिताभ्याम्
काणिताभ्यः
षष्ठी
काणितायाः
काणितयोः
काणितानाम्
सप्तमी
काणितायाम्
काणितयोः
काणितासु


इतर