काणयत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काणयन्
काणयन्तौ
काणयन्तः
ಸಂಬೋಧನ
काणयन्
काणयन्तौ
काणयन्तः
ದ್ವಿತೀಯಾ
काणयन्तम्
काणयन्तौ
काणयतः
ತೃತೀಯಾ
काणयता
काणयद्भ्याम्
काणयद्भिः
ಚತುರ್ಥೀ
काणयते
काणयद्भ्याम्
काणयद्भ्यः
ಪಂಚಮೀ
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
ಷಷ್ಠೀ
काणयतः
काणयतोः
काणयताम्
ಸಪ್ತಮೀ
काणयति
काणयतोः
काणयत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काणयन्
काणयन्तौ
काणयन्तः
ಸಂಬೋಧನ
काणयन्
काणयन्तौ
काणयन्तः
ದ್ವಿತೀಯಾ
काणयन्तम्
काणयन्तौ
काणयतः
ತೃತೀಯಾ
काणयता
काणयद्भ्याम्
काणयद्भिः
ಚತುರ್ಥೀ
काणयते
काणयद्भ्याम्
काणयद्भ्यः
ಪಂಚಮೀ
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
ಷಷ್ಠೀ
काणयतः
काणयतोः
काणयताम्
ಸಪ್ತಮೀ
काणयति
काणयतोः
काणयत्सु


ಇತರರು