काटक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काटकः
काटकौ
काटकाः
ಸಂಬೋಧನ
काटक
काटकौ
काटकाः
ದ್ವಿತೀಯಾ
काटकम्
काटकौ
काटकान्
ತೃತೀಯಾ
काटकेन
काटकाभ्याम्
काटकैः
ಚತುರ್ಥೀ
काटकाय
काटकाभ्याम्
काटकेभ्यः
ಪಂಚಮೀ
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
ಷಷ್ಠೀ
काटकस्य
काटकयोः
काटकानाम्
ಸಪ್ತಮೀ
काटके
काटकयोः
काटकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काटकः
काटकौ
काटकाः
ಸಂಬೋಧನ
काटक
काटकौ
काटकाः
ದ್ವಿತೀಯಾ
काटकम्
काटकौ
काटकान्
ತೃತೀಯಾ
काटकेन
काटकाभ्याम्
काटकैः
ಚತುರ್ಥೀ
काटकाय
काटकाभ्याम्
काटकेभ्यः
ಪಂಚಮೀ
काटकात् / काटकाद्
काटकाभ्याम्
काटकेभ्यः
ಷಷ್ಠೀ
काटकस्य
काटकयोः
काटकानाम्
ಸಪ್ತಮೀ
काटके
काटकयोः
काटकेषु


ಇತರರು