काट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काटः
काटौ
काटाः
ಸಂಬೋಧನ
काट
काटौ
काटाः
ದ್ವಿತೀಯಾ
काटम्
काटौ
काटान्
ತೃತೀಯಾ
काटेन
काटाभ्याम्
काटैः
ಚತುರ್ಥೀ
काटाय
काटाभ्याम्
काटेभ्यः
ಪಂಚಮೀ
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
ಷಷ್ಠೀ
काटस्य
काटयोः
काटानाम्
ಸಪ್ತಮೀ
काटे
काटयोः
काटेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काटः
काटौ
काटाः
ಸಂಬೋಧನ
काट
काटौ
काटाः
ದ್ವಿತೀಯಾ
काटम्
काटौ
काटान्
ತೃತೀಯಾ
काटेन
काटाभ्याम्
काटैः
ಚತುರ್ಥೀ
काटाय
काटाभ्याम्
काटेभ्यः
ಪಂಚಮೀ
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
ಷಷ್ಠೀ
काटस्य
काटयोः
काटानाम्
ಸಪ್ತಮೀ
काटे
काटयोः
काटेषु