काञ्चक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काञ्चकः
काञ्चकौ
काञ्चकाः
ಸಂಬೋಧನ
काञ्चक
काञ्चकौ
काञ्चकाः
ದ್ವಿತೀಯಾ
काञ्चकम्
काञ्चकौ
काञ्चकान्
ತೃತೀಯಾ
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
ಚತುರ್ಥೀ
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
ಪಂಚಮೀ
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
ಷಷ್ಠೀ
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
ಸಪ್ತಮೀ
काञ्चके
काञ्चकयोः
काञ्चकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काञ्चकः
काञ्चकौ
काञ्चकाः
ಸಂಬೋಧನ
काञ्चक
काञ्चकौ
काञ्चकाः
ದ್ವಿತೀಯಾ
काञ्चकम्
काञ्चकौ
काञ्चकान्
ತೃತೀಯಾ
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
ಚತುರ್ಥೀ
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
ಪಂಚಮೀ
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
ಷಷ್ಠೀ
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
ಸಪ್ತಮೀ
काञ्चके
काञ्चकयोः
काञ्चकेषु


ಇತರರು