काञ्चक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
काञ्चकः
काञ्चकौ
काञ्चकाः
संबोधन
काञ्चक
काञ्चकौ
काञ्चकाः
द्वितीया
काञ्चकम्
काञ्चकौ
काञ्चकान्
तृतीया
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
चतुर्थी
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
पंचमी
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
षष्ठी
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
सप्तमी
काञ्चके
काञ्चकयोः
काञ्चकेषु
 
एक
द्वि
अनेक
प्रथमा
काञ्चकः
काञ्चकौ
काञ्चकाः
सम्बोधन
काञ्चक
काञ्चकौ
काञ्चकाः
द्वितीया
काञ्चकम्
काञ्चकौ
काञ्चकान्
तृतीया
काञ्चकेन
काञ्चकाभ्याम्
काञ्चकैः
चतुर्थी
काञ्चकाय
काञ्चकाभ्याम्
काञ्चकेभ्यः
पञ्चमी
काञ्चकात् / काञ्चकाद्
काञ्चकाभ्याम्
काञ्चकेभ्यः
षष्ठी
काञ्चकस्य
काञ्चकयोः
काञ्चकानाम्
सप्तमी
काञ्चके
काञ्चकयोः
काञ्चकेषु


इतर