काज ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काजः
काजौ
काजाः
ಸಂಬೋಧನ
काज
काजौ
काजाः
ದ್ವಿತೀಯಾ
काजम्
काजौ
काजान्
ತೃತೀಯಾ
काजेन
काजाभ्याम्
काजैः
ಚತುರ್ಥೀ
काजाय
काजाभ्याम्
काजेभ्यः
ಪಂಚಮೀ
काजात् / काजाद्
काजाभ्याम्
काजेभ्यः
ಷಷ್ಠೀ
काजस्य
काजयोः
काजानाम्
ಸಪ್ತಮೀ
काजे
काजयोः
काजेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काजः
काजौ
काजाः
ಸಂಬೋಧನ
काज
काजौ
काजाः
ದ್ವಿತೀಯಾ
काजम्
काजौ
काजान्
ತೃತೀಯಾ
काजेन
काजाभ्याम्
काजैः
ಚತುರ್ಥೀ
काजाय
काजाभ्याम्
काजेभ्यः
ಪಂಚಮೀ
काजात् / काजाद्
काजाभ्याम्
काजेभ्यः
ಷಷ್ಠೀ
काजस्य
काजयोः
काजानाम्
ಸಪ್ತಮೀ
काजे
काजयोः
काजेषु