काज विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
काजः
काजौ
काजाः
संबोधन
काज
काजौ
काजाः
द्वितीया
काजम्
काजौ
काजान्
तृतीया
काजेन
काजाभ्याम्
काजैः
चतुर्थी
काजाय
काजाभ्याम्
काजेभ्यः
पंचमी
काजात् / काजाद्
काजाभ्याम्
काजेभ्यः
षष्ठी
काजस्य
काजयोः
काजानाम्
सप्तमी
काजे
काजयोः
काजेषु
 
एक
द्वि
अनेक
प्रथमा
काजः
काजौ
काजाः
सम्बोधन
काज
काजौ
काजाः
द्वितीया
काजम्
काजौ
काजान्
तृतीया
काजेन
काजाभ्याम्
काजैः
चतुर्थी
काजाय
काजाभ्याम्
काजेभ्यः
पञ्चमी
काजात् / काजाद्
काजाभ्याम्
काजेभ्यः
षष्ठी
काजस्य
काजयोः
काजानाम्
सप्तमी
काजे
काजयोः
काजेषु