काङ्क्षितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
ಸಂಬೋಧನ
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
ದ್ವಿತೀಯಾ
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
ತೃತೀಯಾ
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
ಚತುರ್ಥೀ
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ಪಂಚಮೀ
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ಷಷ್ಠೀ
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
ಸಪ್ತಮೀ
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
ಸಂಬೋಧನ
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
ದ್ವಿತೀಯಾ
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
ತೃತೀಯಾ
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
ಚತುರ್ಥೀ
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ಪಂಚಮೀ
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
ಷಷ್ಠೀ
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
ಸಪ್ತಮೀ
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु


ಇತರರು