काकदन्तकीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
ಸಂಬೋಧನ
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ದ್ವಿತೀಯಾ
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
ತೃತೀಯಾ
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ಚತುರ್ಥೀ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ಪಂಚಮೀ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ಷಷ್ಠೀ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
ಸಪ್ತಮೀ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
ಸಂಬೋಧನ
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ದ್ವಿತೀಯಾ
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
ತೃತೀಯಾ
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ಚತುರ್ಥೀ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ಪಂಚಮೀ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ಷಷ್ಠೀ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
ಸಪ್ತಮೀ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु