काकदन्तकीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
ସମ୍ବୋଧନ
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ଦ୍ୱିତୀୟା
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
ତୃତୀୟା
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ଚତୁର୍ଥୀ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ପଞ୍ଚମୀ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ଷଷ୍ଠୀ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
ସପ୍ତମୀ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
ସମ୍ବୋଧନ
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
ଦ୍ୱିତୀୟା
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
ତୃତୀୟା
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
ଚତୁର୍ଥୀ
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ପଞ୍ଚମୀ
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
ଷଷ୍ଠୀ
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
ସପ୍ତମୀ
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु