काकदन्तकीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
संबोधन
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
द्वितीया
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
तृतीया
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
चतुर्थी
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
पंचमी
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
षष्ठी
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
सप्तमी
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु
 
एक
द्वि
अनेक
प्रथमा
काकदन्तकीयः
काकदन्तकीयौ
काकदन्तकीयाः
सम्बोधन
काकदन्तकीय
काकदन्तकीयौ
काकदन्तकीयाः
द्वितीया
काकदन्तकीयम्
काकदन्तकीयौ
काकदन्तकीयान्
तृतीया
काकदन्तकीयेन
काकदन्तकीयाभ्याम्
काकदन्तकीयैः
चतुर्थी
काकदन्तकीयाय
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
पञ्चमी
काकदन्तकीयात् / काकदन्तकीयाद्
काकदन्तकीयाभ्याम्
काकदन्तकीयेभ्यः
षष्ठी
काकदन्तकीयस्य
काकदन्तकीययोः
काकदन्तकीयानाम्
सप्तमी
काकदन्तकीये
काकदन्तकीययोः
काकदन्तकीयेषु