कस्तूरी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
कस्तूरी
कस्तूर्यौ
कस्तूर्यः
ಸಂಬೋಧನ
कस्तूरि
कस्तूर्यौ
कस्तूर्यः
ದ್ವಿತೀಯಾ
कस्तूरीम्
कस्तूर्यौ
कस्तूरीः
ತೃತೀಯಾ
कस्तूर्या
कस्तूरीभ्याम्
कस्तूरीभिः
ಚತುರ್ಥೀ
कस्तूर्यै
कस्तूरीभ्याम्
कस्तूरीभ्यः
ಪಂಚಮೀ
कस्तूर्याः
कस्तूरीभ्याम्
कस्तूरीभ्यः
ಷಷ್ಠೀ
कस्तूर्याः
कस्तूर्योः
कस्तूरीणाम्
ಸಪ್ತಮೀ
कस्तूर्याम्
कस्तूर्योः
कस्तूरीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
कस्तूरी
कस्तूर्यौ
कस्तूर्यः
ಸಂಬೋಧನ
कस्तूरि
कस्तूर्यौ
कस्तूर्यः
ದ್ವಿತೀಯಾ
कस्तूरीम्
कस्तूर्यौ
कस्तूरीः
ತೃತೀಯಾ
कस्तूर्या
कस्तूरीभ्याम्
कस्तूरीभिः
ಚತುರ್ಥೀ
कस्तूर्यै
कस्तूरीभ्याम्
कस्तूरीभ्यः
ಪಂಚಮೀ
कस्तूर्याः
कस्तूरीभ्याम्
कस्तूरीभ्यः
ಷಷ್ಠೀ
कस्तूर्याः
कस्तूर्योः
कस्तूरीणाम्
ಸಪ್ತಮೀ
कस्तूर्याम्
कस्तूर्योः
कस्तूरीषु